वांछित मन्त्र चुनें
देवता: यमः ऋषि: यमः छन्द: निचृदनुष्टुप् स्वर: गान्धारः

य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥

अंग्रेज़ी लिप्यंतरण

yamāya somaṁ sunuta yamāya juhutā haviḥ | yamaṁ ha yajño gacchaty agnidūto araṁkṛtaḥ ||

पद पाठ

य॒माय॑ । सोम॑म् । सु॒नु॒त॒ । य॒माय॑ । जु॒हु॒त॒ । ह॒विः । य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑तः । अर॑म्ऽकृतः ॥ १०.१४.१३

ऋग्वेद » मण्डल:10» सूक्त:14» मन्त्र:13 | अष्टक:7» अध्याय:6» वर्ग:16» मन्त्र:3 | मण्डल:10» अनुवाक:1» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यमाय सोमं सुनुत) समय को अनुकूल बनाने के लिये ओषधिरस निकालना चाहिए, पुनः (यमाय हविः-जुहुत) उस ओषधिरस की हवि-आहुति अग्नि में होम करो (अग्निदूतः-अरङ्कृतः यज्ञः-यमं ह गच्छति) अग्निदूत के द्वारा यह सम्पादित यज्ञ काल को प्राप्त हो जाता है ॥१३॥
भावार्थभाषाः - आयुर्वैदिक ढंग से ओषधिरस का होम जीवन को चिरकालीन बनाने का हेतु है ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यमाय सोमं सुनुत) आयुरूपाय जीवनकालाय विश्वकालाय च तत्सौष्ठ्यसम्पादनायेत्यर्थः, सोममोषधिरसं निःसारयत (यमाय हविः-जुहुत) यमाय पूर्वोक्ताय हविः होत्रं कुरुत (अग्निदूतः-अरङ्कृतः-यमः-यमं ह गच्छति) अग्निर्दूतो यस्य स एवमलङ्कृतः सम्यक् कृतो यज्ञः कालं गच्छति ॥१३॥